ambuda-org / vidyut

Infrastructure for Sanskrit software. For Python bindings, see `vidyut-py`.
49 stars 21 forks source link

[Prakriya] स्कन्दिर् dhatu should have forms चस्कन्त्थ and चस्कन्थ in लिट् #57

Closed vipranarayan14 closed 1 year ago

vipranarayan14 commented 1 year ago

स्कन्दिर् (01.1134) is वेट् when followed by थल् due to the भारद्वाजनियम

Currently only चस्कन्दिथ is generated. (See image below).

But चस्कन्त्थ and चस्कन्थ should also be generated. See Siddhanta Kaumudi for reference.

image

akprasad commented 1 year ago

I think I don't understand the भारद्वाजनियम --

अयमत्र संग्रहः ॥ अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् । ऋदन्त ईदृङ् नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ १ ॥

इति कौमुदीकारः । अजन्ताः (वेट्), अकारवन्तः (वेट्), ऋदन्ताः (अनिट्), क्रादयः (सेट्) इत्येव वर्ण्यन्ते -- तत् कथम् स्कन्देः थलि वेट् भवति?

(edit -- आः -- "अत्वतः" इति पठन्न् "अदुपधः" इति अचिन्तयम् ... स्पष्टीकृतम्)

akprasad commented 1 year ago

Fixed in 74521f4d84253f0ca2aba527c1e8c02f98729551.