drdhaval2785 / SanskritSubanta

Sanskrit noun form generator
http://lanover.com/lan/sanskrit/subanta.html
16 stars 6 forks source link

त्यद् स्त्रीलिङ्गरूपाणि #115

Closed mrudani closed 9 years ago

mrudani commented 9 years ago

त्यद् शब्दस्य प्रथमैकवचने स्या इति भवेत्। टाप् प्रत्ययः अन्येषु दर्शयति, मात्रमत्र न दर्शयति।

You entered: त्यद् + सुँ Go Back

arthavadadhAturapratyayaH prAtipadikam (1.2.45), kRttaddhitasamAsAzca (1.2.46), pratyayaH (3.1.1), parazca (3.1.2), GyAppradipadikAt (4.1.1), svaujasamauTCaSTAbhyAmbhisGebhyAmbhyasGasibhyAmbhyasGasosAmGyossup (4.1.2), vibhaktizca (1.4.104) and supaH (1.4.103) : अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५), कृत्तद्धितसमासाश्च (१.२.४६), प्रत्ययः (३.१.१), परश्च (३.१.२), ङ्‍याप्प्रातिपदिकात्‌ (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्‍योस्सुप्‌ (४.१.२), विभक्तिश्च (१.४.१०४) तथा सुपः (१.४.१०३) : 1 - त्यद्+सुँ dvyekayordvivacanaikavacane (1.4.22) : द्व्येकयोर्द्विवचनैकवचने (१.४.२२) : 1 - त्यद्+सुँ sarvAdIni sarvanAmAni (1.1.27) : सर्वादीनि सर्वनामानि (१.१.२७) : 1 - त्यद्+सुँ sarvAdIni sarvanAmAni (1.1.27) and tadantasyApIyaM saJjJA. dvandve ca iti jJApakAt : सर्वादीनि सर्वनामानि (१.१.२७) तथा तदन्तस्यापीयं सञ्ज्ञा । द्वन्द्वे च इति ज्ञापकात्‌ : 1 - त्यद्+सुँ By suDanapuMsakasya (1.1.43) : सुडनपुंसकस्य (१.१.४३) : 1 - त्यद्+सुँ By tyadAdInAmaH (7.2.102) : Only the words till 'dvi' are included. (vA 4468) : त्यदादीनामः (७.२.१०२) : द्विपर्यन्तानामेवेष्टिः (वा ४४६८) : yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१) 1 - त्य+अ+सुँ By ato guNe (6.1.96) : अतो गुणे (६.१.९६) : 1 - त्य+सुँ By tadoH saH sAvanantyayoH (7.2.106) : तदोः सः सावनन्त्ययोः (७.२.१०६) : yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१) 1 - स्य+सुँ By upadeze'janunAsika it (1.3.2) : उपदेशेऽजनुनासिक इत्‌ (१.३.२) : 1 - स्य+सुँ By tasya lopaH (1.3.9) : तस्य लोपः (१.३.९) : 1 - स्य+स् By na vibhaktau tusmAH (1.3.4) : न विभक्तौ तुस्माः (१.३.४) : 1 - स्य+स् Array ( [0] => u ) By sasajuSo ruH (8.2.66) : ससजुषो रुः (८.२.६६) : 1 - स्य+रुँ Array ( [0] => sya+r@ ) By upadeze'janunAsika it (1.3.2) : उपदेशेऽजनुनासिक इत्‌ (१.३.२) : 1 - स्य+रुँ By tasya lopaH (1.3.9) : तस्य लोपः (१.३.९) : 1 - स्य+र् By kharavasAnayorvisarjanIyaH (8.3.15) : खरवसानयोर्विसर्जनीयः (८.३.१५) : 1 - स्य+ः Final forms are : आखिरी रूप हैं : 1 - स्यः