drdhaval2785 / SanskritSubanta

Sanskrit noun form generator
http://lanover.com/lan/sanskrit/subanta.html
16 stars 6 forks source link

प्राञ्च् #133

Closed mrudani closed 9 years ago

mrudani commented 9 years ago

अस्य रूपाणि प्राङ, प्राञ्चौ, प्राञ्चः, प्राञ्चम्, प्राञ्चौ, प्राञ्चः इति भवन्ति। अञ्च्धातोः नकारस्य लोपः भवति क्विन्प्रत्यये परे अनिदितां हल उपधायाः क्ङिति इति सूत्रेण। अतः सर्वेष्वपि अञ्चूत्तरपदेषु एनमेव भवति।