drdhaval2785 / SanskritSubanta

Sanskrit noun form generator
http://lanover.com/lan/sanskrit/subanta.html
16 stars 6 forks source link

इदम् #137

Closed mrudani closed 9 years ago

mrudani commented 9 years ago

अत्र जश्शसोः शिः इति शि आदेशं तथा जसः शी इति शी आदेशं च दर्शयति। By jazzasoH ziH (7.1.20) : जश्शसोः शिः (७.१.२०) : N.B. anekAlzitsarvasya mandates sarvAdeza : अनेकाल्शित्सर्वस्य से सर्वादेश होता है । : yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१) 1 - इदम्+शि zi sarvanAmasthAnam (1.1.42) : शि सर्वनामस्थानम्‌ (१.१.४२) : 1 - इदम्+शि By tyadAdInAmaH (7.2.102) : Only the words till 'dvi' are included. (vA 4468) : त्यदादीनामः (७.२.१०२) : द्विपर्यन्तानामेवेष्टिः (वा ४४६८) : yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१) 1 - इद+अ+शि By ato guNe (6.1.96) : अतो गुणे (६.१.९६) : 1 - इद+शि By jasaH zI (7.1.17) : जसः शी (७.१.१७) : N.B. anekAlzitsarvasya mandates sarvAdeza : अनेकाल्शित्सर्वस्य से सर्वादेश होता है । : yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१) 1 - इद+शि