drdhaval2785 / SanskritSubanta

Sanskrit noun form generator
http://lanover.com/lan/sanskrit/subanta.html
16 stars 6 forks source link

धनुष् औ #145

Closed mrudani closed 9 years ago

mrudani commented 9 years ago

धनुषी इति रूपं भवेत्। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१) 1 - धनुष्+शी By lazakvataddhite (1.3.8) and tasya lopaH (1.1.9) : लशक्वतद्धिते (१.३.८) तथा तस्य लोपः (१.१.९) : 1 - धनुष्+ई By auGaH zyAM pratiSedho vAcyaH (vA) : This vArtika prevents application of 'yasyeti ca'. औङः श्यां प्रतिषेधो वाच्यः (वा) : 'यस्येति च' इति सूत्रेण प्राप्तौ अकारेकारलोपौ अनेन वार्तिकेन निषिध्यते । 1 - धनुष्+ई Satva is asiddha to rutva. Therefore sasajuSo ruH applies. रुत्वं प्रति षत्वस्यासिद्धत्वात्‌ ससजुषो रुः इति रुत्वम्‌ । 1 - धनुरुँ+ई By upadeze'janunAsika it (1.3.2) : उपदेशेऽजनुनासिक इत्‌ (१.३.२) : 1 - धनुरुँ+ई By tasya lopaH (1.3.9) : तस्य लोपः (१.३.९) : 1 - धनुर्+ई By aNo'pragRhyasyAnunAsikaH (8.4.57) : अणोऽप्रगृह्यस्यानुनासिकः (८.३.५७) : 1 - धनुरी 2 - धनुरीँ Final forms are : आखिरी रूप हैं : 1 - धनुरी 2 - धनुरीँ