drdhaval2785 / SanskritSubanta

Sanskrit noun form generator
http://lanover.com/lan/sanskrit/subanta.html
16 stars 6 forks source link

पयस् शी #146

Closed mrudani closed 9 years ago

mrudani commented 9 years ago

पयसी इति रूपं भवेत्। परन्तु By napuMsakAcca (7.1.19) : नपुंसकाच्च (७.१.१९) : yasmAtpratyayavidhistadAdi pratyaye'Ggam (2.4.13) and aGgasya (6.4.1) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (२.४.१३) तथा अङ्गस्य (६.४.१) 1 - पयस्+शी By lazakvataddhite (1.3.8) and tasya lopaH (1.1.9) : लशक्वतद्धिते (१.३.८) तथा तस्य लोपः (१.१.९) : 1 - पयस्+ई By auGaH zyAM pratiSedho vAcyaH (vA) : This vArtika prevents application of 'yasyeti ca'. औङः श्यां प्रतिषेधो वाच्यः (वा) : 'यस्येति च' इति सूत्रेण प्राप्तौ अकारेकारलोपौ अनेन वार्तिकेन निषिध्यते । 1 - पयस्+ई By sasajuSo ruH (8.2.66) : ससजुषो रुः (८.२.६६) : 1 - पयरुँ+ई By bhobhagoaghoapUrvasya yo'zi (8.3.17): भोभगोअघोअपूर्वस्य योऽशि (८.३.१७) : 1 - पयय्+ई By lopaH zAkalyasya (8.3.19) and vyorlaghuprayatnataraH zAkaTAyanasya (8.3.18) : लोपः शाकल्यस्य (८.३.१९) तथा व्योर्लघुप्रयत्नः शाकटायनस्य (८.३.१८) : 1 - पयय्+ई 2 - पय +ई By aNo'pragRhyasyAnunAsikaH (8.4.57) : अणोऽप्रगृह्यस्यानुनासिकः (८.३.५७) : 1 - पयय् ई 2 - पयय् ईँ 3 - पय ई 4 - पय ईँ Final forms are : आखिरी रूप हैं : 1 - पयय् ई 2 - पयय् ईँ 3 - पय ई 4 - पय ईँ

drdhaval2785 commented 9 years ago

Already done along with another issue