drdhaval2785 / SanskritSubanta

Sanskrit noun form generator
http://lanover.com/lan/sanskrit/subanta.html
16 stars 6 forks source link

बहुयज्वन् स्त्रीलिङ्ग #150

Closed mrudani closed 8 years ago

mrudani commented 9 years ago

बहुयज्वन् शब्दात् अन उपधालोपिनो अन्यतरस्याम् इति सूत्रेण विकल्पेन ङीप् न भवति। यतो हि अत्र उपधालोपस्य निषेधः वर्तते न संयोगाद्वमन्तात् इति सूत्रेण। By ana upadhAlopino'nyatarasyAm (4.1.28) : अन उपधालोपिनोऽन्यतरस्याम्‌ (४.१.२८) : anupasarjanAt (4.1.14) : अनुपसर्जनात्‌ (४.१.१४) : 1 - बहुयज्वन्+सुँ 2 - बहुयज्वा+सुँ 3 - बहुयज्व्न्+ङीप्+सुँ GakAra and pakAra are 'it'. They are elided by lazakvataddhite (1.3.8), halantyam (1.3.3) and tasya lopaH (1.3.9) :

drdhaval2785 commented 9 years ago

@mrudani न संयोगाद्वमन्तादिति 'अल्लोपोऽनः' इत्यस्य निषेधः । अल्लोपोऽनः भम्येव प्रवर्तते अर्थात्‌ शसादिष्वेव प्रवर्तते । अतः सर्वनामस्थानेषु तस्य प्रवृत्तिरेव नास्ति ।

capture

mrudani commented 8 years ago

सः विषयः न, अत्र ङीप्प्रवृत्तिविषये अन उपधालोपिनोन्यतरस्यामित्यस्य प्रवृत्तिर्नभवतीति वक्तुं सः प्रसंगः उक्तः।