drdhaval2785 / SanskritSubanta

Sanskrit noun form generator
http://lanover.com/lan/sanskrit/subanta.html
16 stars 6 forks source link

मघवन् #97

Closed mrudani closed 9 years ago

mrudani commented 9 years ago

मघवन् शब्दस्य तृ आदेशे तत्रलिद्यमान-ऋकारस्य इत्संज्ञायां तस्य लोपः क्रियते, परमत्र युगपदेव विभक्तिस्थप्रातिपदिकस्थयोर्वर्णयोः इत्संज्ञा तथा लोपश्च उच्यमानमस्ति। पृथगेव कुर्यात्। By upadeze'janunAsika it (1.3.2) : उपदेशेऽजनुनासिक इत्‌ (१.३.२) : 1 - मघवन्+सुँ 2 - मघवतृँ+सुँ By tasya lopaH (1.3.9) : तस्य लोपः (१.३.९) : 1 - मघवन्+स् 2 - मघवत्+स्

drdhaval2785 commented 9 years ago

Difficult. It doesn't seem to be a major issue. It would add two more steps - one for prakRti and one for pratyaya. Leaving right now as it is