vedicsociety / sanskrit-OCR-Feedback

0 stars 0 forks source link

Devanagari Shloka's Ingored #2

Open gasyoun opened 3 years ago

gasyoun commented 3 years ago

If I input verses, I want verses in output as well. Now, even in a crystal clear scan, the
are lost for no obvious reason.

result

Input: verses तस्य वेगसमुद्भूतैः पुष्पैस्तोयमद्दश्यत । ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥५३ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ। पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५४

Output: prose तस्य वेगसमुद्भूतैः पुष्पैस्तोयमद्दश्यत । ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥५३ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ। पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५४ पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् । पिपासुरिव चाकाशं ददृशे स महाकपिः॥५५ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः। नयने विप्रकाशते पर्वतस्थाविवानलौ ॥५६ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले । चक्षुषी संप्रकाशेते चन्द्रसूर्याविव स्थितौ ॥ ५७ मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ । संध्यया समभिस्पृष्टं यथा स्यात्सूर्यमण्डलम् ॥ ५८ लाङ्गलं च समाविद्धं प्लवमानस्य शोभते। अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम् ॥ ५६ लाङ्गूलचक्रो हनुमाञ्शुक्लदंष्ट्रोऽनिलात्मजः। व्यरोचत महाप्राज्ञः परिवेषीव भास्करः॥६० स्फिग्देशेनातिताम्रण रराज स महाकपिः। महता दारितेनेव गिरिगैरिकधातुना ॥६१ तस्य वानरसिंहस्य प्लवमानस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥६२ खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता। 93 S ३

Страницы из citanka-1-15 02 21_Страница_02